________________
स्वोपश-लघुवृत्ति: 1
ञिच् न स्यात् । अरुद्ध गौः स्वयमेव ॥ ८९ ॥
स्वर - दुहो वा । ३ । ९० ।
स्वरान्ताद्
दुहेश्व
अनन्तरोक्ते कर्त्तरि
अकृत - अकारि वा
ञिच् वा स्यात् ।
कटः स्वयमेव ।
अदुग्ध - अदोहि वा
गौः स्वयमेव ॥ ९० ॥
तपः कर्त्रनुतापे च । ३ । ४ । ९१ । तपेः कर्म-कर्त्तरि,
कर्त्तरि अनुतापे चार्थे ञिच् न स्यात् ।
[ ૨૦૭
अन्ववातत कितवः स्वयमेव,
अतप्त तपांसि साधुः, अन्वतप्त चैत्रेण,