SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्ति: 1 ञिच् न स्यात् । अरुद्ध गौः स्वयमेव ॥ ८९ ॥ स्वर - दुहो वा । ३ । ९० । स्वरान्ताद् दुहेश्व अनन्तरोक्ते कर्त्तरि अकृत - अकारि वा ञिच् वा स्यात् । कटः स्वयमेव । अदुग्ध - अदोहि वा गौः स्वयमेव ॥ ९० ॥ तपः कर्त्रनुतापे च । ३ । ४ । ९१ । तपेः कर्म-कर्त्तरि, कर्त्तरि अनुतापे चार्थे ञिच् न स्यात् । [ ૨૦૭ अन्ववातत कितवः स्वयमेव, अतप्त तपांसि साधुः, अन्वतप्त चैत्रेण,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy