________________
[हैम-शब्दानुशासनस्य धोक्ष्यते वा पयो
गौः स्वयमेव ॥ ८७ ॥ न कर्मणा त्रिच् । ३।४। ८८ । पचि-दुहिभ्यां कर्मणा योगे अनन्तरोक्ते कतरि
जिच् न स्यात् । अपक्त उदुम्बरः फलं स्वयमेव, ___ अदुग्ध गौः
पयः स्वयमेव । कर्मणेति किम् ? अपाचि ओदनः स्वयमेव ।
अनन्तरोक्ते कर्तरि इत्येव ! अपाचि उदुम्बरः फलं वायुना ॥८८॥
रुधः । ३।४। ८९। रुधः
अनन्तरोक्ते कर्तरि