________________
(१०५
-
स्वोपक्ष-लघुवृत्तिः । अकर्मिकया
___ सकर्मिकया वा, एक-क्रिये कर्त्तरि ___कर्म-कर्तृरूपे, आभ्यां
जि-क्या-त्मनेपदानि स्युः । अपाचि
पच्यतेपक्ष्यते वा
ओदनः स्वयमेव,
अदोहि
दुग्धे
— धोक्ष्यते वा--
___ गौः स्वयमेव, उदुम्बरः फलं पच्यते
अपक्त___पक्ष्यते वा स्वयमेव,
दुग्धे
अदुग्ध