________________
१०४]
[ हैम-शब्दानुशासनस्यै
अकारि- क्रियते
करिष्यते वाकटः स्वयमेव । एकधातौ इति किम् ? पचति ओदनं चैत्रः,
सिध्यत्योदनः स्वयमेव । कर्म-क्रिययेति किम् ?
साधु असिः छिनत्ति । एक-क्रिय इति किम् ? स्रवति उदकं कुण्डिका,
स्रवति उदकं कुण्डिकायाः । अ-कर्मक्रिय इति किम् ? भिद्यमानः कुशूलः
पात्राणि भिनत्ति ॥ ८६ ॥ पचि-दुहेः । ३ । ४ । ८७ ।
एकधाती
कर्मस्थ-क्रियया पूर्वदृष्टया