________________
स्वोपन-लघुवृत्तिः ।
[१४१ न विद्यते समानस्य लोपो यस्मिन् तस्मिन् छ-परे णौ
द्वित्वे पूर्वस्य लघुनि धात्वक्षरे परे
सनीव कार्य स्यात् । अचीकरत् , अजीजवत् ,
अशिश्रवत् , लघुनि इति किम् ? अततक्षत् ।
णी इत्येव ? अचकमत। अ-समानलोप इति किम् ?
अचकथत् ॥ ६३ ॥ लघोर्दीर्घोऽस्वरादेः । ४।१।६४ । अ-स्वरादेः
अ-समानलोपे
__-परे णौ द्वित्वे पूर्वस्य लघोः