________________
१४२ ]
[हैम-शब्दानुशासनस्य
लघुनि धात्वक्षरे परे
दीर्घः स्यात् ।
___ अचीकरत् । लघोः इति किम् ?
अचिक्त्रणत् । अ-स्वरादेः इति किम् ?
औणुनवत् ॥ ६४ ॥ स्मृ-दृ-स्वर-प्रथ-म्रद-स्तृ स्पशेरः ।४।१।६५। एषां अ-समानलोपे
-परे णौ
द्वित्वे
पूर्वस्य अत् स्यात् । असस्मरत् , अददरत् ,
अतत्वरत् , अपप्रथत् , अमम्रदत् , अतस्तरत् ,
अपस्पशत् ॥६५॥