SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४२ ] [हैम-शब्दानुशासनस्य लघुनि धात्वक्षरे परे दीर्घः स्यात् । ___ अचीकरत् । लघोः इति किम् ? अचिक्त्रणत् । अ-स्वरादेः इति किम् ? औणुनवत् ॥ ६४ ॥ स्मृ-दृ-स्वर-प्रथ-म्रद-स्तृ स्पशेरः ।४।१।६५। एषां अ-समानलोपे -परे णौ द्वित्वे पूर्वस्य अत् स्यात् । असस्मरत् , अददरत् , अतत्वरत् , अपप्रथत् , अमम्रदत् , अतस्तरत् , अपस्पशत् ॥६५॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy