________________
स्वोपन-लघुवृत्तिः ।
[ १४३
-
वा वेष्ट-चेष्टः । ४ । १ । ६६ ।
अनयोः
___ अ-समानलोपे
ङ-परे णौ द्वित्वे पूर्वस्य
अद् वा स्यात् । अववेष्टत्-अविवेष्टत् ।
____ अचचेष्टत्-अचिचेष्टत् ॥ ६६ ॥ ई च गणः । ४ । १ । ६७ । गणेः -परे णौ
द्वित्वे पूर्वस्य ई:, अश्च स्यात् ।
अजीगणत्-अजगणत् ॥६७॥ अस्याऽऽदेराः परोक्षायाम् । ४।१।६८। अस्यां द्वित्वे पूर्वस्य आदेः अतः
आः स्यात् ।