SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४४ ] [हैम-शब्दानुशासनस्य - आदुः, आरतुः । अस्य इति किम् ? ईयुः । आदेः इति किम् ? पपाच ॥ ६८॥ अनातो नश्वान्तः ऋदाद्यशौ-संयोगस्य ।४।१ । ६९ । ऋदादेः ____ अश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्य आदेः आत् स्थानात् अन्यस्य अस्य आ: स्यात् , कृताऽऽतो नोऽन्तश्च । आनृधुः, आनशे, आना । . ऋदादि इति किम् ? आर । अनातः इति किम् ? आञ्छ ॥ ६९ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy