________________
१४४ ]
[हैम-शब्दानुशासनस्य
-
आदुः, आरतुः ।
अस्य इति किम् ? ईयुः । आदेः इति किम् ?
पपाच ॥ ६८॥ अनातो नश्वान्तः ऋदाद्यशौ-संयोगस्य
।४।१ । ६९ । ऋदादेः ____ अश्नोतेः संयोगान्तस्य च
परोक्षायां द्वित्वे पूर्वस्य आदेः आत् स्थानात्
अन्यस्य अस्य आ: स्यात् ,
कृताऽऽतो नोऽन्तश्च । आनृधुः, आनशे, आना । . ऋदादि इति किम् ? आर ।
अनातः इति किम् ? आञ्छ ॥ ६९ ॥