________________
स्वोपज्ञ - लघुवृत्तिः ।
१०
भू-स्वपोरदुतौ । ४ । १ । ७० ।
भू-स्वपोः
परोक्षायां द्वित्वे
अदुतौ स्याताम् ।
ज्या
पूर्वस्य यथासंख्यम्
बभूव, सुष्वाप ॥ ७० ॥
- व्ये- व्यधि-व्यचि - व्यथेरिः
। ४ । १ । ७१ ।
एषां
पूर्वस्य
जिज्यौ,
परोक्षायां द्वित्वे
विव्याच,
इः स्यात् ।
संविव्याय,
[ २४५
विव्याध,
विव्यथे ।। ७१ ।।