________________
१४० ]
[ हैम-शब्दानुशासनस्य
सिस्रावविषति-सुस्रावयिषति
दिद्रावयिषति-दुद्रावयिषति । पिप्रावयिषति-पुप्रावयिषति ।
पिप्लावयिषति-पुप्लावयिषति । चिच्यावयिषति-चुच्यावयिषति ॥६१॥
स्वपो णावुः । ४ । १।६। स्वपेः ___णौ सति द्वित्वे पूर्वस्य
उत् स्यात् । सुष्वापयिषति । ___णौ इति किम् ?
सिष्वापकीयिषति । स्वपो णौ इति किम् ?
स्वापं चिकीर्षति, सिष्वापयिषति । स्वपो णौ सति द्वित्वे इति किम् ?
सोषोपयिषति ॥ ६२॥ अ-समानलोपे सन्वत् लघुनि उ ।४।११६३।
-
-
-