________________
स्वोपज्ञ - लघुवृत्ति: ]
जिजावयिषति,
यियविषति, यियावयिषति,
लिलावयिषति, पिपविषते,
पियावयिषति,
मिमावयिषते ।
जान्तस्थापवर्ग इति किम् ? जुहावयिषति ।
अवर्ण इति किम् ?
रिरावयिषति,
सनि द्वित्वे पूर्वस्य उतः
बुभूषति ।। ६० ।।
श्रु-खु-दु- प्रु-प्लु- च्योर्वा । ४ । १ । ६१ ।
एषां
इः वा स्यात् ।
[ १३९
अवर्णान्तायां अन्तस्थायां परस्यां
शिश्रावयिषति - शुश्रावयिषति ।