SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] जिजावयिषति, यियविषति, यियावयिषति, लिलावयिषति, पिपविषते, पियावयिषति, मिमावयिषते । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्ण इति किम् ? रिरावयिषति, सनि द्वित्वे पूर्वस्य उतः बुभूषति ।। ६० ।। श्रु-खु-दु- प्रु-प्लु- च्योर्वा । ४ । १ । ६१ । एषां इः वा स्यात् । [ १३९ अवर्णान्तायां अन्तस्थायां परस्यां शिश्रावयिषति - शुश्रावयिषति ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy