________________
१३८ ]
बिभर्त्ति मिमीते,
जिहीते |
जहाति ।
हा इति किम् ?
शिति इत्येव ? पपार ।। ५८ ।।
सनि अस्य । ४ । १ । ५९ ।
द्वित्वे
पूर्वस्य अतः
सनि परे
सनि
[ हैम-शब्दानुशासनस्ये
इः स्यात् । पिपक्षति ।
अस्य इति किम् ? पापचिषते ॥ ५९ ॥ ओर्जाऽन्तस्था-पवर्गेऽवर्णे |४| १ | ६० |
द्वित्वे पूर्वस्य उतः
अवर्णान्ते जाऽन्तस्था - पवर्गे परे
इः स्यात् ।