________________
स्वीपक्ष-लघुवृत्तिः ।
[ १३७ पूर्वस्य रि-रौ, रीश्चान्तः स्यात् ।
__ चरिकर्ति-चर्कर्ति-चरीकति ॥ ५६ ॥ निजां शित्येत् । ४ । १ । ५७ । निजि-विजि-विषां
शिति द्वित्वे पूर्वस्य एत् स्यात् ।
नेनेक्ति, वेवेक्ति. वेवेष्टि । शिति इति किम् ?
निनेज ॥ ५७ ॥ पृ-ऋ-भू-मा-हाङामिः ।४।१॥५८। एषां
शिति द्वित्वे
पूर्वस्य
इस्यात् ।
पिपर्ति,
इयत्ति,