________________
१३६ )
[ हैम-शब्दानुशासनस्य
उपान्त्यस्य अतः उ: स्यात् ,
न च तस्य ओत् । चञ्चूर्यते, पम्फुल्यते,
चूतिः, प्रफुल्लिः । अतः इति किम् ?
चश्चार्यते पम्फाल्यते । अनोत् इति किम् ?
चंचूर्ति, पम्फुल्लि ॥ ५४ ॥ ममतां रीः । ४ । १ । ५५ । ऋमतां यङन्तानां
द्वित्वे
पूर्वस्य
रीः अन्तः स्यात्
नरीनृत्यते ॥ ५५ ॥ रि-रौ च लुपि । ४ ।१ । ५६ । मतां यङः
लुपि द्वित्वे