SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १३६ ) [ हैम-शब्दानुशासनस्य उपान्त्यस्य अतः उ: स्यात् , न च तस्य ओत् । चञ्चूर्यते, पम्फुल्यते, चूतिः, प्रफुल्लिः । अतः इति किम् ? चश्चार्यते पम्फाल्यते । अनोत् इति किम् ? चंचूर्ति, पम्फुल्लि ॥ ५४ ॥ ममतां रीः । ४ । १ । ५५ । ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीः अन्तः स्यात् नरीनृत्यते ॥ ५५ ॥ रि-रौ च लुपि । ४ ।१ । ५६ । मतां यङः लुपि द्वित्वे
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy