SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः । अनुनासिकस्य इति किम् ? पापच्यते ॥ ५१ ॥ जप-जभ-दह-दश-भञ्ज - पशः |४|११५२| एषां यङन्तानां द्वित्वे पूर्वस्य मुः [ १३५ अन्तः स्यात् । जञ्जप्यते, जञ्जभ्यते, दन्दह्यते, दन्दश्यते, बम्भज्यते, पम्पश्यते ॥ ५२ ॥ चर - फलाम् । ४ । १ । ५२ । एषां यङन्तानां द्वित्वे पूर्वस्य मुः अन्तः स्यात् । चञ्चूर्यते, पम्फुल्यते ॥ ५३ ॥ ति चोपान्त्याऽतोऽनोद् उः | १४ | १ | ५४ | यङन्तानां चरफलां तादौ च प्रत्यये
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy