________________
स्वोपज्ञ - लघुवृत्तिः ।
अनुनासिकस्य इति किम् ? पापच्यते ॥
५१ ॥
जप-जभ-दह-दश-भञ्ज - पशः |४|११५२|
एषां यङन्तानां द्वित्वे पूर्वस्य
मुः
[ १३५
अन्तः स्यात् । जञ्जप्यते, जञ्जभ्यते, दन्दह्यते, दन्दश्यते,
बम्भज्यते, पम्पश्यते ॥ ५२ ॥
चर - फलाम् । ४ । १ । ५२ । एषां यङन्तानां
द्वित्वे
पूर्वस्य मुः अन्तः स्यात् । चञ्चूर्यते, पम्फुल्यते ॥ ५३ ॥ ति चोपान्त्याऽतोऽनोद् उः | १४ | १ | ५४ | यङन्तानां चरफलां तादौ च प्रत्यये