SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३४ ] [ हैम-शब्दानुशासन स्थ वञ्च स्रंस-ध्वंस - भ्रंस-कस - पत-पदस्कन्दोऽन्तो नीः ४ । १ । ५० । एषां यङन्तानां द्वित्वे पूर्वस्य नीः अन्तः स्यात् । वनीवच्यते, सनीस्रस्यते, दनीध्वस्यते, वनीभ्रस्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते चनीस्कद्यते ॥५०॥ मुरतोऽनुनासिकस्य । ४ । १ । ५१ । आत् परो यः अनुनासिकः, द्वित्वे पूर्वस्य तदन्तस्य यङन्तस्य 1 मुः अन्तः स्यात् । बम्भण्यते । अतः इति किम् ? तिम्यते ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy