________________
स्वोपन-लघुवृत्तिः ]
[ १३३ कवतेः इति किम् ? कौति-कुवत्योः मा भूत् ।
चोकूयते । यङः इति किम् ।
चुकुवे ॥ ४७ ॥ आ-गुणौ अन्यादेः ।४।११४९। यङन्तस्य द्वित्वे
पूर्वस्य न्यायागमवर्जस्य
___ आ-गुणौ स्याताम् । पापच्यते, लोलूयते ।
अ-न्यादेः इति किम् ? वनीवच्यते, जाप्यते,
यंयम्यते ॥ ४८ ॥ न हाको लुपि । ४।१ । ४९ । हाको द्वित्वे
पूर्वस्य यः
लुपि
आ न स्यात् ।
जहेति ॥ ४९ ॥