SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य अ-कृच्छ्रवृत्तिभ्यां च सु-ईषद्भयां परात् धातोः खल स्यात् । दुःशयम् , दुष्करः, सुशयम् , सुकरः, ईपच्छयम् , ईषत्करः । कृच्छ्रार्थे इति किम् ? ईपल्लभ्यं धनम् ॥ १३९ ॥ च्च्यर्थे क प्याद् भू-कृगः ।५।३।१४०। कृच्छा-कृच्छार्थेभ्यः दुः-सु-ईषद्भ्यः पराभ्यां व्यर्थवृत्तिकर्तृ-कर्मवाचिभ्यां यथासङ्ख्यं भू-कृग्भ्यां परः खल स्यात् । दुराढ्यंभवम्-स्वायंभवम् ईषदायंभवं भवता,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy