________________
[ हैम-शब्दानुशासनस्य
अ-कृच्छ्रवृत्तिभ्यां च सु-ईषद्भयां परात्
धातोः खल स्यात् ।
दुःशयम् , दुष्करः, सुशयम् , सुकरः,
ईपच्छयम् , ईषत्करः । कृच्छ्रार्थे इति किम् ?
ईपल्लभ्यं धनम् ॥ १३९ ॥ च्च्यर्थे क प्याद् भू-कृगः ।५।३।१४०। कृच्छा-कृच्छार्थेभ्यः दुः-सु-ईषद्भ्यः
पराभ्यां व्यर्थवृत्तिकर्तृ-कर्मवाचिभ्यां यथासङ्ख्यं
भू-कृग्भ्यां परः
खल स्यात् । दुराढ्यंभवम्-स्वायंभवम् ईषदायंभवं
भवता,