________________
-
स्वोपन-लघुवृत्तिः।
[ ५१७ दुराढ्यंकरः,-स्वायंकरः-ईषदाढ्यंकरः
चैत्रः त्वया । व्यर्थ इति किम् ?
दुरायेन भूयते ॥ १४० ॥ शासू-युधि-दृशि-धृषि-मृषातोऽनः
। ५ । ३ । १४१ । कृच्छ्रा-कृच्छार्थ-दुः सु-ईषत् पूर्वेभ्यः
एभ्यः
__आदन्तात् च धातोः अनः स्यात् । दुःशासनः,
सुशासन, ईषच्छासनः, एवं
दुर्योधनः,