________________
स्वोपन-लघुवृत्तिः ]
-
-
आखनिकः, आखनिकवकः,
आखनः, आखानः ॥ १३७ ॥ इ-कि-शित स्वरूपाऽर्थे ।५।३। १३८ । धातोः
स्वरूपे अर्थे च वाच्ये
एते
___ भनिः, ऋधिः, वेत्तिः । अर्थे,यजेरङ्गानि, भुजिः क्रियते,
पचतिः परिवर्त्तते ॥ १३८ ॥ दुर्-स्वी-षतः कृच्छा-कृच्छार्थात् खल
। ५ । ३ । १३९ । कृच्छवृत्तेः दुरः
अर्थात् ,