________________
५१४ ]
घञ् स्यात,
न चेत्
तोयविषयः धात्वर्थः ।
तैलोदङ्कः ।
अ- तोय इति किम् ? उदकोदञ्चनः || १३५ || आनायो जालम् । ५ । ३ । १३६ ।
आङ्पूर्वात् नियः करणाssधारे
जाले अर्थे
| हम - शब्दानुशासनस्य
घञ् स्यात् ।
पुन्नाम्नि
आनायः मत्स्यानाम् || १३६||
खनो ड-डर- इक- इकवक-धं च । ५|३ | १३७|
खनेः
पुंनाम्नि
घञ् च स्युः ।
करणाssधारयोः एते
आखः, आखरः,