SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ५१४ ] घञ् स्यात, न चेत् तोयविषयः धात्वर्थः । तैलोदङ्कः । अ- तोय इति किम् ? उदकोदञ्चनः || १३५ || आनायो जालम् । ५ । ३ । १३६ । आङ्पूर्वात् नियः करणाssधारे जाले अर्थे | हम - शब्दानुशासनस्य घञ् स्यात् । पुन्नाम्नि आनायः मत्स्यानाम् || १३६|| खनो ड-डर- इक- इकवक-धं च । ५|३ | १३७| खनेः पुंनाम्नि घञ् च स्युः । करणाssधारयोः एते आखः, आखरः,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy