________________
स्वोपन-लधुवृत्तिः ।
-
-
-
आ: स्यात् । खातः, सातः,
जातः, जातिः । डिति इत्येव ? चवन्ति ।
धुटिइत्येव ? जनित्वा ॥ ६० ॥ सनि । ४ । २ । ६१ ।
एषां
धुडादौ सनि
आः स्यात् । सिषासति ।
धुटि इत्येव ? सिसनिषति ॥ ६१ ॥ ये नवा । ४ । २ । ६२ । एषां ये विखति
आः वा स्यात् । खायते-खन्यते । चाखायते-चङ्खन्यते ।
सायते-सन्यते ।