________________
५८२)
[ हैम-शब्दानुशासनस्य भोजको याति । कर्मण इति किम् ?
इच्छन् करोति ॥ ८९ ॥ शक-धृष-ज्ञा-रभ-लभ-सहाऽर्ह-ग्ला घटाऽस्ति-समर्थाऽर्थे च तुम् ।५।४।९०। शक्याद्यर्थेषु इच्छाऽर्थेषु च धातुषु,
समर्थार्थेषु नामसु उपपदेषु कर्मभूतात् धातोः
तुम् स्यात् । शक्नोति-पारयति वा
भोक्तुम् ,
एवं धृष्णोति-जानाति,