SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ - - स्वीपक्ष-लघुवृत्तिः । अन्वचा अव्ययेन योगे तुल्य-कर्तृकार्थाद् भुवः आनुलोम्ये गम्ये धातोः सम्बन्धे - क्त्वा-णमौ स्याताम् । अन्वगभूत्वा-अन्वग्भूय अन्वगभावं आस्ते। आनुलोम्ये इति किम् ? . - अन्वग् भूत्वा विजयते, पश्चाद् भूत्वा इत्यर्थः ॥ ८८ ॥ इच्छाऽर्थे कर्मणः सप्तमी ।५।४।८९। इच्छाऽर्थे धातौ उपपदे __तुल्य-कर्तृकार्थात् कर्मभूतात् धातोः सप्तमी स्यात् । भुञ्जीय इति इच्छति । इच्छार्थ इति किम् ?
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy