________________
-
-
स्वीपक्ष-लघुवृत्तिः । अन्वचा अव्ययेन योगे तुल्य-कर्तृकार्थाद् भुवः
आनुलोम्ये गम्ये धातोः सम्बन्धे
- क्त्वा-णमौ स्याताम् ।
अन्वगभूत्वा-अन्वग्भूय अन्वगभावं आस्ते। आनुलोम्ये इति किम् ? . - अन्वग् भूत्वा विजयते,
पश्चाद् भूत्वा इत्यर्थः ॥ ८८ ॥ इच्छाऽर्थे कर्मणः सप्तमी ।५।४।८९। इच्छाऽर्थे धातौ उपपदे __तुल्य-कर्तृकार्थात्
कर्मभूतात् धातोः सप्तमी स्यात् । भुञ्जीय इति इच्छति ।
इच्छार्थ इति किम् ?