________________
५८०
[ हैम-शब्दानुशासनस्य
गतः, . द्विधा भूत्वा-द्विधाभूय-द्विधाभावं
आस्ते, एवं पार्श्वतः कृत्वा,पार्श्वतः कृत्य-पार्श्वतःकारं
शेते इत्यादि । व्यर्थ इति किम् ?
नाना कृत्वा भक्ष्याणि भुङ्क्ते ॥४६॥ तूष्णीमा । ५ । ४ । ८७ । तूष्णीयोगे तुल्य-कर्तृकार्थात् भुवः धातोः
सम्बन्धे क्त्वा-णमौ स्याताम् ।
तूष्णीभूत्वा-तूष्णीभूय-तूष्णींभावं आस्ते ॥८॥ आनुलोम्येऽन्वचा । ५ । ४ । ८८ ।