SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ५८० [ हैम-शब्दानुशासनस्य गतः, . द्विधा भूत्वा-द्विधाभूय-द्विधाभावं आस्ते, एवं पार्श्वतः कृत्वा,पार्श्वतः कृत्य-पार्श्वतःकारं शेते इत्यादि । व्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि भुङ्क्ते ॥४६॥ तूष्णीमा । ५ । ४ । ८७ । तूष्णीयोगे तुल्य-कर्तृकार्थात् भुवः धातोः सम्बन्धे क्त्वा-णमौ स्याताम् । तूष्णीभूत्वा-तूष्णीभूय-तूष्णींभावं आस्ते ॥८॥ आनुलोम्येऽन्वचा । ५ । ४ । ८८ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy