________________
।
स्वोपक्ष-लघुवृत्तिः ] आरभते, लभते, सहते,
अर्हति, ग्लायति, घटते, अस्ति, समर्थः-इच्छति वा
भोक्तुम् ॥ ९० ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपश
शब्दानुशासनलघुवृत्तौ
पश्चमस्याध्यायस्य चतुर्थः पादः समाप्त:
-
-
-
-
-
-
अध्ययनफलं किम् ? अध्ययनं हि ज्ञानफलं व्यवहारतः प्रगीयते परं वस्तुतः शब्दनयेन अधिआत्मनि अयनंगमन मिति व्युत्पत्त्यर्थं लक्ष्यीकृत्य अध्ययनद्वारा आत्मनि वृत्तीनामन्तर्मुखीभवनरुपफलं हि मुमुक्षुपादेयमध्ययनफलं विज्ञेयम् ।
-
-
-
-