SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ । स्वोपक्ष-लघुवृत्तिः ] आरभते, लभते, सहते, अर्हति, ग्लायति, घटते, अस्ति, समर्थः-इच्छति वा भोक्तुम् ॥ ९० ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपश शब्दानुशासनलघुवृत्तौ पश्चमस्याध्यायस्य चतुर्थः पादः समाप्त: - - - - - - अध्ययनफलं किम् ? अध्ययनं हि ज्ञानफलं व्यवहारतः प्रगीयते परं वस्तुतः शब्दनयेन अधिआत्मनि अयनंगमन मिति व्युत्पत्त्यर्थं लक्ष्यीकृत्य अध्ययनद्वारा आत्मनि वृत्तीनामन्तर्मुखीभवनरुपफलं हि मुमुक्षुपादेयमध्ययनफलं विज्ञेयम् । - - - -
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy