________________
५० ]
लावयति केदारं चैत्रः । कर्त्तेति किम् ?
आरोहन्ति हस्तिनं हस्तिपकाः तान् एनं आरोहयति महामात्रः ।
णिग इति किम् ?
आरोहन्ति हस्तिनं हस्तिपकाः, तान् आरोहयते हस्ती इति अणिगि मा भूत् ।
[ हैम-शब्दानुशासनस्य
अ - स्मृतौ इति किम् ?
स्मरयति वनगुल्मः कोकिलम् ॥ ८८ ॥ प्रलम्भे गृधि - वञ्चः । ३ । ३ । ४९ ।
आभ्यां णिगन्ताभ्यां
प्रलम्भनार्थाभ्यां
कर्त्तरि आत्मनेपदं स्यात् ।
बहुं गर्द्धयते - वञ्चयते वा ।
प्रलम्भ इति किम् ।
श्वानं गर्द्धयति ॥ ८९ ॥