SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५० ] लावयति केदारं चैत्रः । कर्त्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः तान् एनं आरोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तान् आरोहयते हस्ती इति अणिगि मा भूत् । [ हैम-शब्दानुशासनस्य अ - स्मृतौ इति किम् ? स्मरयति वनगुल्मः कोकिलम् ॥ ८८ ॥ प्रलम्भे गृधि - वञ्चः । ३ । ३ । ४९ । आभ्यां णिगन्ताभ्यां प्रलम्भनार्थाभ्यां कर्त्तरि आत्मनेपदं स्यात् । बहुं गर्द्धयते - वञ्चयते वा । प्रलम्भ इति किम् । श्वानं गर्द्धयति ॥ ८९ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy