________________
स्वोपन-लघुवृत्तिः ]
[ ४९ अ-णिगवस्थायां यत् कर्म तदेव णिगवस्थायां कर्ता यस्य
तस्माद् किंगन्तात् अस्मृत्यर्थात्
कर्त्तरि
___ आत्मनेपदं स्यात् । आरोहयते हस्ती हस्तिपकान् । अ-णिग् इति किम् ?
आरोहयति हस्तिपकान् महामात्रः,
आरोहयन्ति महामात्रेण हस्तिपकाः । गित् किम् ? गणयते गणो गोपालकम् ।
कर्मेति किम् ? ___ दर्शयति प्रदीपों भृत्यान् । णिग् इति किम् ?
लुनाति केदारं चैत्रः, -लूयते केदारः स्वयमेव,
तं प्रयुक्ते