SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ५८ ] [हैम-शब्दानुशासनस्य कर्तुः, स्वेऽङ्गे च कर्मणि कर्तरि आत्मनेपदं स्यात् । आयच्छते-आहते वा । स्वेऽङ्गे, आयच्छते-आहते वा पादम् । स्वेऽङगे चेति किम् ? ____ आयच्छति रज्जुम् ॥ ८६ ॥ व्युदस्तपः ।३ । ३ । ८७ । आभ्यां परात् - तपः कर्मणि असति स्वेऽङ्गे च कर्मणि कतरि ___ आत्मनेपदं स्यात् । वितपते-उत्तपते रविः । वितपते-उत्तपते पाणिम् ॥ ८७ ॥ अ-णिकर्म-णिकर्तृकाद् णिगो-स्मृतौ । ३ । ३ । ८८ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy