________________
५८ ]
[हैम-शब्दानुशासनस्य
कर्तुः,
स्वेऽङ्गे च कर्मणि
कर्तरि
आत्मनेपदं स्यात् । आयच्छते-आहते वा । स्वेऽङ्गे, आयच्छते-आहते वा पादम् । स्वेऽङगे चेति किम् ?
____ आयच्छति रज्जुम् ॥ ८६ ॥ व्युदस्तपः ।३ । ३ । ८७ । आभ्यां परात् - तपः
कर्मणि असति स्वेऽङ्गे च कर्मणि कतरि
___ आत्मनेपदं स्यात् । वितपते-उत्तपते रविः ।
वितपते-उत्तपते पाणिम् ॥ ८७ ॥ अ-णिकर्म-णिकर्तृकाद् णिगो-स्मृतौ । ३ । ३ । ८८ ।