________________
स्वोपज्ञ - लघुवृत्ति: ]
[ ૭
वेः कृगः शब्दे चाऽनाशे | ३ | ३|८५ |
अ-नाशार्थाद्
विपूर्वात् कृगः कर्म्मणि असति,
शब्दे च कर्मणि
कर्त्तरि
आत्मनेपदं स्यात् । विर्वकुते सैन्धवाः ।
क्रोष्टा विकुरुते स्वरान् । शब्दे चेति किम् ?
विकरोति मृदम् ?
अ-नाश इति किम् ?
विकरोत्यध्यायम् ॥४५॥
आङो यम-हनः, स्वेऽङ्गे
च । ३ । ३ । ८६ ।
आङः पराभ्यां यम - हनुभ्यां
कर्मणि असति