SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४६ ] हेम-शब्दानुशासनस्य - - आत्मनेपदं स्यातू । योगे योगे उपतिष्ठते । कर्मणि असतीत्येव ? राजानमुपतिष्ठति ॥ ८३॥ -- समो गम्-ऋच्छिप्रच्छि-श्रु-विद्-स्वरति अति-दृशः । ३ । ३ । ८४ । संपूर्वेभ्यः एभ्यः ___कर्मणि असति कर्तरि - आत्मनेपदं स्यात । सङ्गच्छते, समृच्छिष्यते, संपृच्छते, संशृणुते, संवित्ते, संस्वरते, समृच्छते, समियते, संपश्यते । कर्मण्यसतीत्येव ? सङ्गच्छति मैत्रम् ॥ ८४ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy