________________
४६ ]
हेम-शब्दानुशासनस्य
-
-
आत्मनेपदं स्यातू ।
योगे योगे उपतिष्ठते । कर्मणि असतीत्येव ?
राजानमुपतिष्ठति ॥ ८३॥ -- समो गम्-ऋच्छिप्रच्छि-श्रु-विद्-स्वरति
अति-दृशः । ३ । ३ । ८४ । संपूर्वेभ्यः एभ्यः ___कर्मणि असति कर्तरि -
आत्मनेपदं स्यात । सङ्गच्छते, समृच्छिष्यते,
संपृच्छते, संशृणुते, संवित्ते, संस्वरते,
समृच्छते, समियते,
संपश्यते । कर्मण्यसतीत्येव ?
सङ्गच्छति मैत्रम् ॥ ८४ ॥