________________
स्वोपक्ष-लघुवृत्तिः । लीङ्-लिनोऽर्चाऽभिभवे चाऽऽत्
चाऽकर्त्तर्यपि । ३।३।१०। आभ्यां णिगन्ताभ्यां ____ अर्चा-ऽभिभ-वप्रलम्भार्थाभ्यां कर्तरि
आत्मनेपदं स्याद्,
आत् अनयोःअकर्तरि अपि। अर्चा, जटाभिरालापयते। अभिभवः, श्येनों वर्तिकामपलापयते ।
प्रलम्भः, कस्त्वामुल्लापयते ?, अ-कर्त्तर्यपीति किम ?
जटाभिरालाप्यते जटिलेन ॥ ९० ॥ स्मिङः प्रयोक्तुः स्वार्थे । ३ । ३ । ९१ । प्रयोक्तृतो यः स्वार्थः स्मयः तदर्थात् णिगन्तात् स्मिङः कर्तरि
आत्मनेपदं स्याद् ,
-