SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः । लीङ्-लिनोऽर्चाऽभिभवे चाऽऽत् चाऽकर्त्तर्यपि । ३।३।१०। आभ्यां णिगन्ताभ्यां ____ अर्चा-ऽभिभ-वप्रलम्भार्थाभ्यां कर्तरि आत्मनेपदं स्याद्, आत् अनयोःअकर्तरि अपि। अर्चा, जटाभिरालापयते। अभिभवः, श्येनों वर्तिकामपलापयते । प्रलम्भः, कस्त्वामुल्लापयते ?, अ-कर्त्तर्यपीति किम ? जटाभिरालाप्यते जटिलेन ॥ ९० ॥ स्मिङः प्रयोक्तुः स्वार्थे । ३ । ३ । ९१ । प्रयोक्तृतो यः स्वार्थः स्मयः तदर्थात् णिगन्तात् स्मिङः कर्तरि आत्मनेपदं स्याद् , -
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy