________________
५२).
हैम-शब्दानुशासनस्य आत् च अस्य अ-कर्त्तरि अपि । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थ इति किम् ? रूपेण विस्मापयति ।
अ-कर्त्तर्यपीत्येव ?
विस्मपनम् ॥ ९१ ॥ बिभेतेर्भीष् च । ३ । ३ । ९२ । प्रयोक्तृतः स्वार्थवृत्तेः
ण्यन्ताद् भियः कर्त्तरि आत्मनेपदं स्याद् ,
अस्य च मिष, __ पक्षे आत् च अ-कर्त्तरि अपि । मुण्डो भीषयते-भापयते वा । प्रयोक्तुः स्वार्थ इत्येव ?
___ कुश्चिकया भापयति । अ-कर्त्तयपीत्येव ?
भीषा, भापनम् ॥ ९२ ॥