SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५२). हैम-शब्दानुशासनस्य आत् च अस्य अ-कर्त्तरि अपि । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थ इति किम् ? रूपेण विस्मापयति । अ-कर्त्तर्यपीत्येव ? विस्मपनम् ॥ ९१ ॥ बिभेतेर्भीष् च । ३ । ३ । ९२ । प्रयोक्तृतः स्वार्थवृत्तेः ण्यन्ताद् भियः कर्त्तरि आत्मनेपदं स्याद् , अस्य च मिष, __ पक्षे आत् च अ-कर्त्तरि अपि । मुण्डो भीषयते-भापयते वा । प्रयोक्तुः स्वार्थ इत्येव ? ___ कुश्चिकया भापयति । अ-कर्त्तयपीत्येव ? भीषा, भापनम् ॥ ९२ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy