________________
-
स्वोपज्ञ-लघुवृत्तिः ] मिथ्याकृगोऽभ्यासे । ३ । ३ । ९३ । मिथ्यायुक्तात् कुगो ण्यन्तात्
__ क्रियाऽभ्यासवृत्यर्थात् कर्त्तरि आत्मनेपदं स्यात् ।
पदं मिथ्या कारयते । मिथ्येति किम् ?
___ पदं साधु कारयति ? अभ्यास इति किम् ।
सकृत् पदं मिथ्या कारयति ॥ ९३ ॥ परिमुहा-ऽऽयमा-ऽऽयस-पा-टधे-वद-वसदमा-ऽद-रुच-नृतः फलवति ।३।३।९४ । प्रधानफलवति कर्त्तरि एभ्यो विवक्षितेभ्यो
णिगन्तेश्य
___आत्मनेपदं स्यात् । परिमोहयते चैत्रम् ,