SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासनस्य आयामयते सर्पम् , आयासयते मैत्रम् , पाययते बटुम् , धापयते शिशुम् , वाध्यते बटुम् वासयते पान्थम् , दमयते अश्वम् , आदयते चैत्रेण, रोचयते मैत्रम्, . नर्तयते नटम् ॥ ९४ ॥ ई-गितः । ३ । ३ । ९५। ईदितो गितश्च घातोः फलवति कतरि आत्मनेपदं स्यात् । यजते, कुरुते। फलवतीत्येव ? यजन्ति कुर्वन्ति ॥ ९५ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy