________________
[हैम-शब्दानुशासनस्य
आयामयते सर्पम् , आयासयते मैत्रम् ,
पाययते बटुम् , धापयते शिशुम् , वाध्यते बटुम्
वासयते पान्थम् , दमयते अश्वम् , आदयते चैत्रेण,
रोचयते मैत्रम्, . नर्तयते नटम् ॥ ९४ ॥
ई-गितः । ३ । ३ । ९५। ईदितो गितश्च घातोः फलवति कतरि
आत्मनेपदं स्यात् । यजते, कुरुते।
फलवतीत्येव ?
यजन्ति कुर्वन्ति ॥ ९५ ॥