________________
स्वोपक्ष-लघुवृत्ति:
यि लुक् । ४ । २ । १०२ । यादौ शिति हाकः आ: लुक् स्यात् ।
जह्यात् ॥ १०२॥ ओतः श्ये । ४ । २ । १०३ । धातोः अतोः श्ये
- __लुक् स्यात् । अवद्यति ।
श्य इति किम् ?
___ गौरिवाचरति गवति ॥१०३॥ जा ज्ञा-जनोऽत्यादौ । ४ । २ । १०४ । ज्ञा जनोः शिति
जाः स्यात्, नत्वनन्तरे तिवाद।
जानाति, जायते।