SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २१६ ] अ-त्यादौ इति किम् ? जाज्ञाति जञ्जन्ति ॥ १०४ ॥ वादेर्ह्रस्वः । ४ । २ । १०५ । प्वादेः शिति अ-त्यादौ पुनाति, लुनाति । • छः स्यात् । [ हैम-शब्दानुशासनस्य वादेः इति किम् ? व्रीणाति ॥ १०५ ॥ ह्रस्वः स्यात् । गम् - इषद्-यमः छः । ४ । २ । १०६ । एषां वेगे गम्ये गच्छति, इच्छति, यच्छति, आयच्छते । अ- त्यादौ इति किम् ? जङ्गन्ति || १०३ || वेगे सर्त्तेर्धाव् । ४ । २ । १०७ । सर्तेः शिति
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy