________________
२१६ ]
अ-त्यादौ इति किम् ?
जाज्ञाति जञ्जन्ति ॥ १०४ ॥ वादेर्ह्रस्वः । ४ । २ । १०५ ।
प्वादेः
शिति अ-त्यादौ
पुनाति, लुनाति ।
•
छः स्यात् ।
[ हैम-शब्दानुशासनस्य
वादेः इति किम् ? व्रीणाति ॥ १०५ ॥
ह्रस्वः स्यात् ।
गम् - इषद्-यमः छः । ४ । २ । १०६ । एषां
वेगे गम्ये
गच्छति, इच्छति,
यच्छति, आयच्छते ।
अ- त्यादौ इति किम् ? जङ्गन्ति || १०३ || वेगे सर्त्तेर्धाव् । ४ । २ । १०७ ।
सर्तेः
शिति