________________
स्वीपश-लघुवृत्ति: ।
धाव् स्यात् , अ-त्यादौ ।
धावति । वेग इति किम् ।
धर्ममनुसरति ॥ १०७ ॥ श्रौति-कृवु-धिवु-पा-धा-मा-स्थाम्ना-दाम-दृशि-अति-शद-सदः
शू-कृ-धि-पिब-जिघ्र-धम-तिष्ठमन-यच्छ-पश्य-ऋच्छ-शीय-सीदम्
। ४ । २ । १०८ । एषां शिति अत्यादौ
यथासंख्यं श्राऽऽदयः स्युः शृणु, कृणु, धिनु,
पिब, जिघ्र, धम,