________________
२१८ ]
तिष्ठ, मन, यच्छ,
पश्य, ऋच्छ,
शीयते, सीद ॥ १०८ ॥ कमो दीर्घः परस्मै । ४ । २ । १०९ ।
क्रमेः
[ हैम-शब्दानुशासनस्य
परस्मैपदनिमित्ते शिति
दीर्घः स्यात,
अ-त्यादौ ।
काम, क्राम्यति ।
परस्मैपद इति किम् ? आक्रमते सूर्यः ॥ १०९ ॥
ष्ठिवुक्कमु आ-चमः । ४ । २ । ११० ।
एषां
शिति अ-त्यादौ
दीर्घः स्यात् ।
ष्ठीव, क्लाम, आचाम ।
आइ इति किम् ? चम ॥ ११० ॥