SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २१८ ] तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, शीयते, सीद ॥ १०८ ॥ कमो दीर्घः परस्मै । ४ । २ । १०९ । क्रमेः [ हैम-शब्दानुशासनस्य परस्मैपदनिमित्ते शिति दीर्घः स्यात, अ-त्यादौ । काम, क्राम्यति । परस्मैपद इति किम् ? आक्रमते सूर्यः ॥ १०९ ॥ ष्ठिवुक्कमु आ-चमः । ४ । २ । ११० । एषां शिति अ-त्यादौ दीर्घः स्यात् । ष्ठीव, क्लाम, आचाम । आइ इति किम् ? चम ॥ ११० ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy