________________
स्वोपक्ष-लघुवृत्तिः ] शमसप्तकस्य श्ये । ४ । २ । १११ । शमादीनां सप्तानां
श्ये दीर्घः स्यात् ।
शाम्य, दाम्य. ताम्य, भ्राम्य,
श्राम्य, क्षोम्य, माद्य । श्ये इति किम् ? भ्रमन्ति ।
__ अ-त्यादौ इत्येव ? शंशति ॥१११॥ ष्ठिव-सिवोऽनटि वा । ४ । २ । ११२ । ष्ठिव्-सिवोः
अनटि . दीर्घो वा स्यात् । निष्ठीवनम्-निष्ठेवनम् ।
सीवनम् सेवनम् ॥ ११२ ॥ म-वि अस्याः । ४ । २ । ११३ । धातोर्विहिते
मादौ वादौ च