SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] शमसप्तकस्य श्ये । ४ । २ । १११ । शमादीनां सप्तानां श्ये दीर्घः स्यात् । शाम्य, दाम्य. ताम्य, भ्राम्य, श्राम्य, क्षोम्य, माद्य । श्ये इति किम् ? भ्रमन्ति । __ अ-त्यादौ इत्येव ? शंशति ॥१११॥ ष्ठिव-सिवोऽनटि वा । ४ । २ । ११२ । ष्ठिव्-सिवोः अनटि . दीर्घो वा स्यात् । निष्ठीवनम्-निष्ठेवनम् । सीवनम् सेवनम् ॥ ११२ ॥ म-वि अस्याः । ४ । २ । ११३ । धातोर्विहिते मादौ वादौ च
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy