________________
२२० ।
[ हैम-शदांनुशासनस्य
-
अतः आः दीर्घः स्यात् ,
पचामि, पचावः पचामः ॥ ११३ ।। अनतोऽन्तोऽद् आत्मने । ४ । २ । ११४ । अनतः परस्या आत्मनेपदस्थस्य
अन्तः अत् स्यात् ।
चिन्वते ।
आत्मनेपद इति किम् ? चिन्वति अनत इति किम् ? पचन्ते ॥ ११४ ॥ शीङो रत् । ४ । २ । ११५ । शीङः परस्य
आत्मनेपदस्थस्य अन्तः रत् स्यात् ।
शेरते ॥ ११५ ॥ वेत्तेर्नवा । ४ । २ । ११६ । वेत्तेः परस्य
आत्मनेपदस्थस्य अन्तः