________________
स्वोपश-लघुवृत्ति:
[ २२१
रद् वा स्यात् ।
संविद्रते-संविदते ॥ ११६ ॥ तिवां णवः परस्मै । ४ । २ । ११७ । वेत्तेः परेषां
परस्मैपदानां तिवादीनां
__परस्मैपदान्येव णवादयो नव यथासंख्यं वा स्युः ।
वेद, विदतुः, विदुः वेत्थ, विदथुः, विद. वेद, विद्व, विद्म ।
पक्षे-वेत्तीत्यादि ॥ ११७ ॥ ब्रगः पञ्चानां पञ्चाऽऽहश्च ४२११८ बेगः परेषां तिवादीनां पश्चानां
यथासंख्य