________________
२२२ )
[ हैम-शब्दानुशासनस्य
पञ्च णवादयो ___ वा स्युः,
तद्योगे ब्रूगः आहश्च । आह, आहतुः, आहुः,
आत्थ आहथुः ।
____ पक्षे, ब्रवीतीत्यादि ॥११८॥ आशिषि तु-ह्योस्तातड् । ४।२। ११९ । आशीरथयोः तु-ह्योः . स्तातङ्
वा स्यात् । जीवतात्-जीवतु भवान् ।
__जीवतात-जीव त्वम् । नन्दतात्-नन्द त्वम् ।
आशिषि इति किम् ? जीवतु ॥११९॥