SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२२ ) [ हैम-शब्दानुशासनस्य पञ्च णवादयो ___ वा स्युः, तद्योगे ब्रूगः आहश्च । आह, आहतुः, आहुः, आत्थ आहथुः । ____ पक्षे, ब्रवीतीत्यादि ॥११८॥ आशिषि तु-ह्योस्तातड् । ४।२। ११९ । आशीरथयोः तु-ह्योः . स्तातङ् वा स्यात् । जीवतात्-जीवतु भवान् । __जीवतात-जीव त्वम् । नन्दतात्-नन्द त्वम् । आशिषि इति किम् ? जीवतु ॥११९॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy