________________
स्वोपज्ञ - लघुवृत्ति: 1
आतो व औः । ४ । २ । १२० ।
आतः परस्य
णवः
औः स्यात् ।
आत् परेषा:
पपौ ॥१२०॥
आतामाते - आथामाथे आद इ
। ४ । २ । १२१ ।
एषां
| २२३
आतः
इः स्यात् ।
पचेताम, पचेते, पचेथाम् पचेथे | आत् इति किम् ? मिमाताम् ।। १२१ ।।
यः सप्तम्याः । ४ । २ । १२२ ।
आत् परस्य
सप्तम्याः याशब्दस्य इः स्यात् । पचेत्, पचेः ॥ १२२ ॥