SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १२४ [हेम-शब्दानुशासनस्य याम्-युसोः इयम्-इयसौ ।४।२।१२३। आत् परयोः याम् युसोः ___ यथासंख्यं इयम्-इयुसौ स्याताम् । पचेयम् , पचेयुः ॥ १२३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ चतुर्थस्याध्यायस्य द्वितीय: पाद: समाप्त: - - ० भाषासमितिः श्रामण्यश्च ० श्रामण्यं हि समिति-गुप्तिपालनसम्भवं, तत्राऽपि स्वपर-कल्याणकारणापेक्षया भाषासमितिः सुमहर्घा, तस्य च व्यवस्थितिः व्याकरणाऽध्ययनसापेक्षा. अतः ज्ञानाचार मर्यादया सज्ज्ञानिनिश्रया व्याकरणाध्ययनं श्रमणानामितिकतव्यतारूपम् ।।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy