________________
१२४
[हेम-शब्दानुशासनस्य
याम्-युसोः इयम्-इयसौ ।४।२।१२३। आत् परयोः याम् युसोः
___ यथासंख्यं इयम्-इयुसौ स्याताम् ।
पचेयम् , पचेयुः ॥ १२३ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ
चतुर्थस्याध्यायस्य द्वितीय: पाद: समाप्त:
-
-
० भाषासमितिः श्रामण्यश्च ० श्रामण्यं हि समिति-गुप्तिपालनसम्भवं, तत्राऽपि स्वपर-कल्याणकारणापेक्षया भाषासमितिः सुमहर्घा, तस्य च व्यवस्थितिः व्याकरणाऽध्ययनसापेक्षा. अतः ज्ञानाचार मर्यादया सज्ज्ञानिनिश्रया व्याकरणाध्ययनं श्रमणानामितिकतव्यतारूपम् ।।