________________
१८ ]
[हम-शब्दानुशासनस्य आभ्यां पराद् जयतेः कर्तरि आत्मनेपदं स्यात् ।
पराजयते, विजयते । उपसर्गाभ्यामित्येव ?
बहु-वि जयति वनम् ॥ २८ ॥ समः क्षणोः ।३।३। २९ । समः परात् क्ष्णौतेः कर्त्तरि आत्मनेपदं स्यात् ।
संक्ष्णुते शस्त्रम् । सम इति किम् ?
क्ष्णौति । उपसर्गादित्येव ?
__ आयसं क्ष्णौति ॥ २९॥ अप-स्किरः । ३ । ३ । ३०।