________________
स्वोपज्ञ -लघुवृत्तिः ।
अपात्
किरते: स-स्सटूकात् कर्त्तरि
आत्मनेपदं स्यात् । अपस्किरते वृषभो हृष्टः ।
स-स्सट्निर्देशः किम् ?
अपेति किम् ?
अप करत ।
सकर्मकात् कर्त्तरि
उपस्किरति ॥ ३० ॥
उदश्वरः साऽऽप्यात् । ३ । ३ । ३१ ।
उत्पूर्वात्
चरे:
आत्मनेपदं स्यात् । मार्गमुच्चरते ।
tes
साऽऽप्यादिति किम् ?
धूम उच्चरति ॥ ३१ ॥