________________
२०]
[हम-शब्दानुशासनस्य
समस्तृतीयया । ३।३ । ३२ । सम्-पूर्वांत् चरेः तृतीयान्तेन योगे कर्त्तरि आत्मनेपदं स्यात् ।
__ अश्वेन सञ्चरते । तृतीययेति किम् ?
उभौ लोकौ सञ्चरसि ॥ ३२ ॥ क्रीडोऽकूजने ।३।३ । ३३ । कूजनं अव्यक्तः शब्दः, ततोऽन्यार्थात् स-पूर्वात् क्रीडतेः
कर्तरि ___ आत्मनेपदं स्यात् ।
संक्रीडते । सम इत्येव ?
__ क्रीडति ।
३