________________
स्त्रीपश-लघुवृत्ति: ]
[ २९१
वृतो नवाऽनाशीः- सिच- परस्मै च
। ४ । ४ । ३५ ।
वृभ्यां
ॠदन्तेभ्यश्च परस्य
दीर्घः वा स्यात्, न तु परोक्षाऽऽशिषोः, सिचि च परस्मैपदे ।
प्रावरीता - प्रावरिता ।
वरीता - वरिता !
इट:
तितरीषति - तितरिषति ।
परोक्षाऽऽदिवर्जनं किम् ? ववरिथ, तेरिथ,
प्रावरिषीष्ट, आस्तरिषीष्ट,
प्रावारिषुः, आस्तारिषुः ।। ३५ ।। इटू सिजा - शिषोरात्मने । ४ । ४ । ३६ । वृतः परयोः
आत्मनेपद विषये