SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ स्त्रीपश-लघुवृत्ति: ] [ २९१ वृतो नवाऽनाशीः- सिच- परस्मै च । ४ । ४ । ३५ । वृभ्यां ॠदन्तेभ्यश्च परस्य दीर्घः वा स्यात्, न तु परोक्षाऽऽशिषोः, सिचि च परस्मैपदे । प्रावरीता - प्रावरिता । वरीता - वरिता ! इट: तितरीषति - तितरिषति । परोक्षाऽऽदिवर्जनं किम् ? ववरिथ, तेरिथ, प्रावरिषीष्ट, आस्तरिषीष्ट, प्रावारिषुः, आस्तारिषुः ।। ३५ ।। इटू सिजा - शिषोरात्मने । ४ । ४ । ३६ । वृतः परयोः आत्मनेपद विषये
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy