________________
२९२ १
सिजा - शिपोः
[ हैम-शब्दानुशासनस्य
आदि:
इट वा स्यात् ।
प्रावृत - प्रावरिष्ट
।
अवृत - अवरीष्ट ।
आस्तीष्ट - आस्तरिष्ट । प्रावृषीष्ट प्रावरिषीष्ट ।
वृषीष्ट - वरिषीष्ट ।
आस्तीर्षीष्ट - आस्तरिपीष्ट ।
आत्मने इति किम् ? प्राचारीत् ||३६|| संयोगाद् ऋतः । ४ । ४ । ३७ ।
धातोः
संयोगात् परः यः ऋत् तदन्तात् परयोः आत्मनेपद विषय- सिजा - शिपोः
आदि: इट् वा स्यात् ।
अस्मरिषाताम् अस्मृषाताम् ।
स्मरिषीष्ट स्मृषीष्ट । संयोगात् इति किम् ? अकृत ||३७||