SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २९२ १ सिजा - शिपोः [ हैम-शब्दानुशासनस्य आदि: इट वा स्यात् । प्रावृत - प्रावरिष्ट । अवृत - अवरीष्ट । आस्तीष्ट - आस्तरिष्ट । प्रावृषीष्ट प्रावरिषीष्ट । वृषीष्ट - वरिषीष्ट । आस्तीर्षीष्ट - आस्तरिपीष्ट । आत्मने इति किम् ? प्राचारीत् ||३६|| संयोगाद् ऋतः । ४ । ४ । ३७ । धातोः संयोगात् परः यः ऋत् तदन्तात् परयोः आत्मनेपद विषय- सिजा - शिपोः आदि: इट् वा स्यात् । अस्मरिषाताम् अस्मृषाताम् । स्मरिषीष्ट स्मृषीष्ट । संयोगात् इति किम् ? अकृत ||३७||
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy